B 314-23 Gītagovinda
Manuscript culture infobox
Filmed in: B 314/23
Title: Gītagovinda
Dimensions: 14 x 10.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/758
Remarks:
Reel No. B 314-23
Title Gītagovinda
Author Jeyadeva
Subject Kāvya
Language Sanskrit
Reference SSP 1602
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 14.0 x 10.9 cm
Folios 10
Lines per Folio 15‒18
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gīta. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/758
Manuscript Features
The text runs from the very beginning up to the 9 stanza of the 7th sarga.
Excerpts
Beginning
❖ svasti śrīgaṇeśāya namaḥ ||
meghair meduram aṃbaraṃ vanabhuvaḥ śyāmās tamāladrumair
naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhegṛhaṃ prāpaya ||
itthaṃ naṃdanideśataś caliteyoḥ pratyadhvakuṃjadrumaṃ
rādhāmādhavayor jayaṃti yamunākūle rahaḥ keyaḥ(!) || 1 ||
vāgdevatācaritacitrita[[citta]]sadmā
padmāvatīcaraṇacāraṇacakravartī ||
śrīvāsudevaratikelikathāsametam
etaṃ karoti jayadevakaviḥ prabaṃdhaṃ || 2 ||
(fol. 1v1‒6)
«Sub-colophons»
iti śrīgītagoviṃde śrījayadevakṛte sāmodadāmodaro nāma prathamasargaḥ || 1 || (fol. 4v5–6)
iti śrīgītagauviṃ(!) dvi[[tī]]yaḥ sargāḥ(!) || 2 || (fol. 6r4-5)
iti -tago-ya-rgāḥ (fol. 7r8)
iti -gīta-viṃde -turthaḥ -rgāḥ (fol. 8r10)
iti -gīta-viṃde -yade-kṛte -camaḥ -rgāḥ (fol. 9v6)
iti -gīta-viṃde jaya-vakṛ- ṣaṣṭha-rsāḥ (fol. 10r12)
End
tat kiṃ kām api kāminīm abhisṛtaḥ
kiṃ vā kalākelibhār(!) baddho baṃdhubhir
aṃdhakāriṇi vanābhyarṇe kim ubhrāmyati(!)
kāṃtaḥ klāṃtamanā manāg api pathi prasthātum
evātaḥ(!) saṃke(l)i[[ī]]kṛtamaṃjuvaṃjulalatākuṃje pi yan nāgataḥ ||
viśaṃkamānā ramitaṃ kayāpi janārda+++++++++
(fol. 10v14–17)
Microfilm Details
Reel No. B 314/23
Date of Filming 07-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 10-06-2009