B 314-23 Gītagovinda

Manuscript culture infobox

Filmed in: B 314/23
Title: Gītagovinda
Dimensions: 14 x 10.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/758
Remarks:


Reel No. B 314-23

Title Gītagovinda

Author Jeyadeva

Subject Kāvya

Language Sanskrit

Reference SSP 1602

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 14.0 x 10.9 cm

Folios 10

Lines per Folio 15‒18

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gīta. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/758

Manuscript Features

The text runs from the very beginning up to the 9 stanza of the 7th sarga.

Excerpts

Beginning

❖ svasti śrīgaṇeśāya namaḥ ||

meghair meduram aṃbaraṃ vanabhuvaḥ śyāmās tamāladrumair

naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhegṛhaṃ prāpaya ||

itthaṃ naṃdanideśataś caliteyoḥ pratyadhvakuṃjadrumaṃ

rādhāmādhavayor jayaṃti yamunākūle rahaḥ keyaḥ(!) || 1 ||


vāgdevatācaritacitrita[[citta]]sadmā

padmāvatīcaraṇacāraṇacakravartī ||

śrīvāsudevaratikelikathāsametam

etaṃ karoti jayadevakaviḥ prabaṃdhaṃ || 2 ||

(fol. 1v1‒6)


«Sub-colophons»

iti śrīgītagoviṃde śrījayadevakṛte sāmodadāmodaro nāma prathamasargaḥ || 1 || (fol. 4v5–6)

iti śrīgītagauviṃ(!) dvi[[tī]]yaḥ sargāḥ(!) || 2 || (fol. 6r4-5)

iti -tago-ya-rgāḥ (fol. 7r8)

iti -gīta-viṃde -turthaḥ -rgāḥ (fol. 8r10)

iti -gīta-viṃde -yade-kṛte -camaḥ -rgāḥ (fol. 9v6)

iti -gīta-viṃde jaya-vakṛ- ṣaṣṭha-rsāḥ (fol. 10r12)


End

tat kiṃ kām api kāminīm abhisṛtaḥ

kiṃ vā kalākelibhār(!) baddho baṃdhubhir

aṃdhakāriṇi vanābhyarṇe kim ubhrāmyati(!)

kāṃtaḥ klāṃtamanā manāg api pathi prasthātum

evātaḥ(!) saṃke(l)i[[ī]]kṛtamaṃjuvaṃjulalatākuṃje pi yan nāgataḥ ||

viśaṃkamānā ramitaṃ kayāpi janārda+++++++++

(fol. 10v14–17)

Microfilm Details

Reel No. B 314/23

Date of Filming 07-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 10-06-2009